चतुर्थः कैवल्यपादः
caturthaḥ kaivalya-pādaḥ
34 Sūtras

Sūtra 4.1
जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥१॥
janmauṣadhi-mantra-tapaḥ-samādhi-jāḥ siddhayaḥ ॥1॥

Sūtra 4.2
जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥२॥
jāty-antara-pariṇāmaḥ prakr̥ty-āpūrāt ॥2॥

Sūtra4.3
निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥३॥
nimittam aprayojakaṁ prakr̥tīnāṁ varaṇa-bhedas tu tataḥ kṣetrikavat ॥3॥

Sūtra 4.4
निर्माणचित्तान्यस्मितामात्रात् ॥४॥
nirmāṇa-cittāny asmitāmātrāt ॥4॥

Sūtra 4.5
प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥५॥
pravr̥tti-bhede prayojakaṁ cittam ekam anekeṣām ॥5॥

Sūtra 4.6
तत्र ध्यानजमनाशयम् ॥६॥
tatra dhyāna-jam anāśayam ॥6॥

Sūtra 4.7
कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥७॥
karmāśuklākr̥ṣṇaṁ yoginas trividham itareṣām ॥7॥

Sūtra 4.8
ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥८॥
tatas tad-vipākānuguṇānām evābhivyaktir vāsanānām ॥8॥

Sūtra 4.9
जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥९॥
jāti-deśa-kāla-vyavahitānām apy ānantaryaṁ smr̥ti-saṁskārayor ekarūpatvāt ॥9॥

Sūtra 4.10
तासामनादित्वं चाशिषो नित्यत्वात् ॥१०॥
tāsām anāditvaṁ cāśiṣo nityatvāt ॥10॥

Sūtra 4.11
हेतुफलाश्रयालम्बनैः संगृहीतत्वातेषामभावे तदभावः ॥११॥
hetu-phalāśrayālambanaiḥ saṁgr̥hītatvāt eṣām abhāve tad-abhāvaḥ ॥11॥

Sūtra 4.12
अतीतानागतं स्वरूपतो ऽस्त्यध्वभेदाद्धर्माणाम् ॥१२॥
atītānāgataṁ svarūpato ‘sty adhva-bhedād dharmāṇām ॥12॥

Sūtra 4.13
ते व्यक्तसूक्ष्मा गुणात्मानः ॥१३॥
te vyakta-sūkṣmā guṇātmānaḥ ॥13॥

Sūtra 4.14
परिणामैकत्वात्वस्तुतत्त्वम् ॥१४॥
pariṇāmaikatvāt vastu-tattvam ॥14॥

Sūtra 4.15
वस्तुसाम्येचित्तभेदात्तयोर्विभक्तः पन्थाः ॥१५॥
vastu-sāmye citta-bhedāt tayor vibhaktaḥ panthāḥ ॥15॥

Sūtra 4.16
न चैकचित्ततन्त्रं चेद्वस्तु तदप्रमाणकं तदा किं स्यात् ॥१६॥
na caika-citta-tantraṁ ced vastu tad apramāṇakaṁ tadā kiṁ syāt ॥16॥

Sūtra 4.17
तदुपरागापेक्षित्वाच्चित्तस्य वस्तुज्ञाताज्ञातम् ॥१७॥
tad-uparāgāpekṣitvāc cittasya vastu-jñātājñātam ॥17॥

Sūtra 4.18
सदाज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥१८॥
sadā-jñātāś citta-vr̥ttayas tat-prabhoḥ puruṣasyāpariṇāmitvāt ॥18॥

Sūtra 4.19
न तत्स्वाभासं दृश्यत्वात् ॥१९॥
na tat svābhāsaṁ dr̥śyatvāt ॥19॥

Sūtra 4.20
एकसमये चोभयानवधारणम् ॥२०॥
eka-samaye cobhayānavadhāraṇam ॥20॥

Sūtra 4.21
चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च ॥२१॥
cittāntara-dr̥śye buddhi-buddher atiprasaṅgaḥ smr̥ti-saṁkaraś ca ॥21॥

Sūtra 4.22
चितेरप्रतिसंक्रमायस्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥२२॥
citer apratisaṁkramāyas tad-ākārāpattau sva-buddhi-saṁvedanam ॥22॥

Sūtra 4.23
द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥२३॥
draṣṭr̥-dr̥śyoparaktaṁ cittaṁ sarvārtham ॥23॥

Sūtra 4.24
तदसंख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥२४॥
tad asaṁkhyeya-vāsanābhiś citram api parārthaṁ saṁhatya-kāritvāt ॥24॥

Sūtra 4.25
विशेषदर्शिन आत्मभावभावनानिवृत्तिः ॥२५॥
viśeṣa-darśina ātma-bhāva-bhāvanā-nivr̥ttiḥ ॥25॥

Sūtra 4.26
तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥२६॥
tadā viveka-nimnaṁ kaivalya-prāgbhāraṁ cittam ॥26॥

Sūtra 4.27
तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥२७॥
tac-chidreṣu pratyayāntarāṇi saṁskārebhyaḥ ॥27॥

Sūtra 4.28
हानमेषां क्लेशवदुक्तम् ॥२८॥
hānam eṣāṁ kleśavad uktam ॥28॥

Sūtra 4.29
प्रसंख्याने ऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघस्समाधिः ॥२९॥
prasaṁkhyāne ‘py akusīdasya sarvathā vivekakhyāter dharma-meghas-samādhiḥ ॥29॥

Sūtra 4.30
ततः क्लेशकर्मनिवृत्तिः ॥३०॥
tataḥ kleśa-karma-nivr̥ttiḥ ॥30॥

Sūtra 4.31
तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्यात्ज्ञेयमल्पम् ॥३१॥
tadā sarvāvaraṇa-malāpetasya jñānasyānantyāt jñeyam alpam ॥31॥

Sūtra 4.32
ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥३२॥
tataḥ kr̥tārthānāṁ pariṇāma-krama-samāptir guṇānām ॥32॥

Sūtra 4.33
क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥३३॥
kṣaṇa-pratiyogī pariṇāmāparānta-nirgrāhyaḥ kramaḥ ॥33॥

tra 4.34
पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥३४॥
puruṣārtha-śūnyānāṁ guṇānāṁ pratiprasavaḥ kaivalyaṁ svarūpa-pratiṣṭhā vā citi-śaktir iti ॥34॥

Processing…
Success! You're on the list.